SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ५२३ (B) विवरीषुः पुनरुच्चरति नाम ठवणा दविए, भावे य चउव्विहो विहारो होइ। विविहपगारेहिं रयं, हरई जम्हा विहारो उ ॥ ९८१ ॥ नामविहारः, स्थापनाविहारः, द्रव्ये द्रव्यनिमित्तं द्रव्यभूतो वा विहारो द्रव्यविहारः, भावे भावविहारः। एवमेष विहारश्चतुर्विधो भवति। इह च नोआगमतो भावविहारेण गीतार्थेनाधिकारः न शेषैः, ततस्तमधिकृत्य व्युत्पत्तिमाह-यस्माद् विविधैः अनेकैः प्रकारैः रजः कर्म हरति तस्माद्विहार इत्युच्यते। विविधं हियते [मलय० कृ० ५०३] रजः कर्मानेनेति विहार:,अकर्तरि घजिति व्युत्पत्तेः ॥ ९८१॥ सम्प्रति नामादिभेदा व्याख्येयास्तत्र यस्य विहार इति नाम स नामविहारः। स्थापनाविहारश्चित्रकर्मण्यन्यत्र वा आलिख्यमानः स्थापनाविहारः। द्रव्यविहारो द्विधा आगमतो नोआगमतश्च। तत्रागमतो विहारशब्दार्थज्ञाता तत्र चानुपयुक्तः। नोआगमतस्त्रिधा-ज्ञशरीर-भव्यशरीर-तद्व्यतिरिक्तभेदात्। तत्र ज्ञशरीरभव्यशरीरे प्राग्वत्। तद्व्यतिरिक्तमाह गाथा ९८०-९८१ विहारशब्दस्य निक्षेपाः ५२३ (B) १. ततस्तानधिकृत्थ - वा. पु. मु. ॥ For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy