SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारसूत्रम् तृतीय . उद्देशकः ७१९ (A) कथयति ॥१४८४ ॥ जाहे य इत्यादि, यदा च प्रहरमात्रं कालं यावत्कथितम्, अथ च तावन्तं कालं राजा गतमपि न जानाति ततो राजानं ब्रूते क्षुल्लकगणी- एवमनेन प्रकारेण वक्ष्यमाणमपि जानीहि ॥१४८५ ॥ तदेवाऽऽह जह उठ्ठिएण वीत्यादि। यथा उत्थितेनापि त्वया न विज्ञातोऽयमेतावान् कालो गतः । कथारसप्रवृत्तेरिति, एवमनेनैव प्रकारेण गीत-वोदितविमोहिता देवाः प्रभूतमपि गतं कालं न जानन्ति ॥१४८६ ॥ एतच्च राज्ञा तथैवाभ्युपगतम्, जाता महती प्रतिपत्तिः। ईदृशः खलु कथनायाः प्रज्ञप्तेः कुशलः। स च तथाभूतः स्वसमयप्ररूपणायां नियमतः कुसमयान् मनात्येव ॥१४८७॥ उक्तः प्रज्ञप्तिकुशलः । सम्प्रति सङ्ग्रहकुशलो व्याख्येयस्ततः सङ्ग्रहप्ररूपणार्थमाहदव्वे भावे संगहो, दव्वे ऊ उक्ख-हारमादीओ। साहिल्लादी भावे, परूवणा तस्सिमा होइ ॥ १४८८ ॥ गाथा १४८३-१४९० प्रज्ञप्तिकुशल| संग्रहकुशलौ ७१९ (A) १. वृत्तेनेति - वा. पु. मु. ॥२. दिन वि' वा. मो. पु. मु.॥ For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy