SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् तृतीय उद्देशक: ७०६ (B) ܀܀܀܀܀܀܀ www.kobatirth.org भिक्षुरिच्छेद् गणं धारयितुम्, तत्र से तस्य न कल्पते स्थविरान् गच्छगतान् वृद्धपुरुषान् अनापृच्छ्य गणं धारयितुम् । कल्पते से तस्य स्थविरान् आपृच्छ्य गणं धारयितुम् । स्थविराश्च से तस्य वितरेयुः अनुजानीयुर्गणधारणं पूर्वोक्तैः कारणैरर्हत्वात् तत एवं स से तस्य कल्पते गणं धारयितुम् । स्थविराश्च से तस्य न वितरेयुर्गणधारणम् अनर्हत्वात्, एवं सति न कल्पते गणं धारयितुम् । यः पुनः स्थविरैः अवितीर्णमननुज्ञातगणं धारयेत् ततः से तस्य स्वकृतादन्तरादपन्यायात् प्रायश्चित्तं छेदो वा परिहारो वा । वाशब्दादन्यद्वा तपः। एष सूत्राक्षरार्थः । भावार्थं भाष्यकृदाह काउं देसदरिसणं, आगतअट्ठायिम्मि उवरया थेरा, असिवादिकारणेहि व, न ठावितो साहगस्सऽसती ॥ १४५४ ॥ सो कालगते तम्मि उ, गतो विदेसं व तत्थ व अपुच्छा; थेरे धारेइ गणं, भावनिसिद्धं पऽणुग्घाया ॥ १४५५ ॥ १. पि+अणु इत्यर्थः ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only सूत्र २ गाथा १४५३-१४५७ गणधारणे स्थविरा: प्रष्टव्याः ७०६ (B)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy