SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् तृतीय उद्देशकः ७०० (B) प्रतिज्ञातमेव निर्वाहयतिअच्चाबाधे१ अचायंते२, नेच्छई३ अप्पचिंतए४। एगपुरिसे कहं५ निंदू,काग७वंझा कहं भवे८ ॥ १४३७ ॥ अत्याबाधा: "अचायते" त्ति अशक्नुवन् २नेच्छतीत्ति नेच्छति अनिच्छन् ३तथा आत्मचिन्तक ४ एते चत्वारोऽपि पुरुषाः अनर्हाः। न केवलमेतेऽनर्हाः किन्त्वेकपुरुषादयोऽपि। तत्र शिष्यः प्राह-कथमेकपुरुषो भवति?५ कथं वा निंदूः? ६ कथं वा काकी ? ७ कथं वा वन्ध्या ?८ इति ॥१४३७॥ __एवं शिष्येण प्रश्ने कृते सति सूरिः सकलविनेयजनानुग्रहप्रवृत्तः सर्वानप्यत्याबाधादीन् व्याख्यानयति अच्चाबाधो बाधं, मन्नइ बितिओ धरेउमसमत्थो। तइओ न चेव इच्छइ तिण्णि वि एए अणरिहातो ॥ १४३८ ॥ गाथा १४३५-१४४० गणधारणे अयोग्याः ७०० (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy