SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् तृतीय उद्देशकः ६९१ (B) ततः खग्गूडं दत्त्वा स भण्यते-अमुं तथा ग्राहय यथा ऋजुः सामाचारीकुशलश्च भवति । ततश्चिन्तयति कोही व निरुवगारी, फरुसो सव्वस्स वामवट्टो य। अविणीतो त्ति व काउं, हंतुं सत्तुं व निच्छुभती ॥ १४०८ ॥ क्रोधी यदि वा निरुपकारी अथवा परुषः परुषभाषी तथा सर्वस्य साधुवर्गस्य |* वामावर्तः प्रतिकूलतया वर्तते, यदि वा अविनीत इति कृत्वा शिक्षां न ग्राहयति। अथव आक्रुश्य शत्रुमिव वा हत्वा निष्काशयति तर्हि सोऽनर्हः, तद्विपरीतोऽर्हः ॥१४०८ ॥ सम्प्रति चतुर्ध्वपि जनेषु तद्विपरीततया यथाऽर्हो भवति तथा भावयतिवत्थाऽऽहारादीहि य, संगिण्हऽणुवत्तए य जो जुयलं। गाहेइ अपरितंतो, गाहण सिक्खावए तरुणं ॥ १४०९ ॥ खर-मउएहऽणुयत्तति खग्गूडं जेण पडति पासेणं। थामोविहारविजढो, तत्थोड्डण म प्पणा कुणति ॥ १४१० ॥ गाथा १४०४-१४०९ गणधारणयोग्यास्य परीक्षा ६९१ (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy