SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारसूत्रम् तृतीय उद्देशकः ६८८ (B)| द्वितीयभङ्गः २। यः पुनरेकादशाङ्गधारी अश्रुतार्थः स तृतीयभङ्ग ३। सकलकालोचितसूत्रार्थोपेतश्चतुर्थः ४। तत्र अबहुश्रुते अगीतार्थे वा एतेनाऽऽद्यं भङ्गत्रयमुपात्तम्। तस्मिन् गणं धारयति दृष्टान्तौ सर्पशीर्षकं वैद्यसुतश्च। इयमत्र भावना-आद्यानां त्रयाणां भङ्गानामन्यतरो | यदि गणं धारयति ततः स सह गणेन विनश्यति, यथा सर्पशीर्षकं वैद्यपुत्रो वा। एतत् | दृष्टान्तद्वयं यथा कल्पाध्ययने तथा भावनीयम्। अत्थविहूणेत्यादि, अर्थविहीने अगीतार्थे | इत्यर्थः, अर्थग्रहणमुपलक्षणम्, तेन अबहुश्रुते इत्यपि द्रष्टव्यम्, तस्मिन् अर्थविहीने सूत्रविहीने वा गणं धारयति, उपलक्षणमेतत्, निसृजति वा प्रायश्चित्तं चत्वारः भारिया इति गुरुका मासाः ॥ १४००॥ एतदेव स्पष्टतरमाहअबहुस्सुते अगीयत्थे, निसिरए वा वि धारए व गणं। तद्देवसियं तस्स उ, मासा चत्तारि भारिया ॥ १४०१ ॥ १. कल्पभाष्ये गा. ३२४६ तः ३२६० पर्यन्तगाथासु सर्पशीर्ष-वैद्यपुत्रयोः दृष्टान्तौ द्रष्टव्यौ । गाथा |१३९९-१४०३ अयोग्यस्य गणधारणे प्रायश्चित्तम् ६८८ (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy