SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् तृतीय उद्देशकः ६६८ (A) सचित्तादिसमूहः सचित्तसमूहो अचित्तसमूहो मिश्रसमूहश्च द्रव्यगणः । तत्र सचित्तसमूहो यथा मल्लगणः, तथा पुरे भवः पौरस्तस्य गणः पौरगणः । अचित्तसमूहो यथा शस्त्रगणः । मिश्रसमूहो यथा सुवर्णालङ्कारभूषितो मल्लगणः पौरगणो वा। कुप्रावचने द्रव्यगणो यथा चरकादिः चरकादिगणः। चरकः परिव्राजकः, आदिशब्दात् पाण्डुराङ्गादिपरिग्रहः । लोकोत्तरिको द्रव्यगणः अवसन्नाऽगीतार्थानां समूहः। किमुक्तं भवति? पार्श्वस्थादिगणः, | यदि वा प्रवचनविडम्बक: कुमतप्ररूपकगणः अथवा अगीतार्थगणो लोकोत्तरिको द्रव्यगण इति ॥ १३४९॥ भावगणो द्विधा-आगमतो नोआगमतश्च। तत्राऽऽगमतो ज्ञाता तत्र चोपयुक्तः । नोआगमतो आह___ गीयत्थउज्जुयाणं, गीयपुरोगामिणं वऽगीयाणं। एसो खलु भावगणो, नाणादितिगं च जत्थत्थि ॥ १३५० ॥ गीतार्थानामुद्युक्तानां शक्त्यनुपगृहनेन संयमे प्रवर्तमानानामथवा अगीतानामपि अगीतार्थानामपि, अपिशब्दो लुप्तोऽत्र द्रष्टव्यः, गीतपुरोगामिनां पुरोगामिगीतार्थनिश्रितानां गाथा १३५०-१३५५ भावगण स्वरूपम् ६६८ (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy