________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
तृतीय उद्देशः
६६५ (A)
܀܀܀܀܀
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कश्चित्कल्पनाप्रकारः ? अस्तीति ब्रूमस्तथा चाह
नोकारो खलु देसं, पडिसेहयती कयाइ कप्पेज्जा ।
ओसन्नम्म उ थेरे, सो चेव परिच्छओ तस्स ॥ १३४३ ॥
सूत्र १
" एवं से नो कप्पइ" इत्यत्र नोशब्दो देशवचनत्वात् देशं प्रतिषेधयति । तेन कदाचित्कल्पेतापि, कदा कल्पते ? इति चेदत आह- अवसन्ने आचार्ये । इयमत्र भावनायद्याचार्यो भावतः सूत्राद्युपेतस्तप: संयमोद्यतस्ततस्तस्मिन् द्रव्यतोऽपरिच्छदे न कल्पते । अथ चेदवसन्नस्तर्हि तस्मिन् द्रव्यतोऽपरिच्छदे सपरिच्छदे वा कल्पते । खलुशब्दः विशेषणार्थः । स चैतद्विशिनष्टि - यो भावतः सपरिच्छदस्तस्य कल्पते, न शेषस्य । सपरिच्छदे चावसन्ने आचार्ये गणं धारयति शिष्ये य आचार्यस्य परिच्छदः परिवारः स एव तस्य शिष्यस्य १३४०-१३४५ 10 भवति व्यवहारतस्तस्याऽऽभवनात् इतरस्य तु न किमप्याभवति, शिथिलत्वाद् । इह परिच्छद 10 2 गणधारणविषया चतुर्भङ्गिका । तद्यथा - द्रव्यतोऽपरिच्छन्नो भावतश्चापरिछन्नः १, द्रव्यतोऽपरिच्छन्नो भावतः परिच्छन्नः २, द्रव्यतः सपरिच्छदो भावतोऽपरिच्छदः ३ द्रव्यत सपरिच्छदो भावतश्च सपरिच्छदः ४ । तत्र चतुर्थभङ्गवर्ती शुद्धः, शेषास्त्वशुद्धाः, एष सूत्रार्थः ॥ १३४३ ॥
गाथा
सामाचारी
६६५ (A)
For Private and Personal Use Only