SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् तृतीय उद्देशकः ६६३ (B) उक्तो द्वितीयोद्देशकः । सम्प्रति तृतीय आरभ्यते, तत्र चेदमादि सूत्रम् सूत्रम्-भिक्खू य इच्छेजा गणं धारित्तए भगवं च से अपलिच्छिण्णे एवं से नो | कप्पइ गणं धारित्तए, भगवं च से पलिच्छिन्ने एवं से कप्पइ गणं धारित्तए ॥ १॥ |* अथास्य सूत्रस्य कः सम्बन्धः ? तत आहतेसिं चिय दोण्हंपि, सीसाऽऽयरियाण पविहरंताणं। इच्छेज गणं वोढुं, जइ सीसो एस संबंधो ॥ १३४० ॥ तयोरेव शिष्याऽऽचार्ययोः कारणवशतो द्वयोरपि केवलयोः प्रविहरतोर्यदि शिष्यो गणं वोढुं धारयितुमिच्छेत् ततः तस्य विधिर्वक्तव्यः, तद्विधिप्रतिपादनार्थमिदं सूत्रमिति। एष पूर्वसूत्रेण सहास्य सूत्रस्य सम्बन्धः ॥१३४० ।। सूत्र १ गाथा १३४०-१३४५ गणधारणसामाचारी ६६३ (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy