SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् द्वितीय उद्देशकः ६६० (A कमढगंसि सयंसि वा खुल्लगंसि उद्धट्ट भोत्तए वा पायए वा। एस कप्पे पारिहारियस्स अपारिहारियाओ त्तिबेमि ॥ २९॥ ॥ ववहारस्स बितिओ उद्देसओ समत्तो ॥ द्वितीयसूत्रसंक्षेपार्थस्त्वयम्- परिहारकल्पस्थितो भिक्षुः स्थविराणां पतद्ग्रहेण वसतेर्बहिः स्थविराणां वैयावृत्त्याय भिक्षानयनायेत्यर्थः गच्छेत्, स्थविराश्च तं तथागच्छन्तं दृष्ट्वा नूनं सर्वगृहेषु भिक्षाकालः समकं वर्तते ततोऽस्मद्योग्यमानीय पश्चादेष आत्मनो योग्यानयनाय प्रविष्टो न किमपि लप्स्यते इति कारणवशतो वदेयुः- प्रतिगृह्णीयाः त्वमप्यत्र भोक्ष्यसे पास्यसि वा। एवमुक्ते से तस्य कल्पते प्रतिगृहीतुं तत्र तस्मिन्नात्मयोग्यग्रहणे सति न कल्पते परिहारिकेणाऽपारिहारिकस्य पतद्ग्रहेऽशनं पानं खादिमं स्वादिमं वा भोक्तुं वा पातुं वा किन्तु कल्पते तस्य स्वकीये वा पतद्ग्रहे स्वकीये वा पलाशके स्वकीये वा कमढके स्वकीये वा खुल्लके भोक्तुं वा पातुं वा उपलक्षणव्याख्यानमत्रापि द्रष्टव्यम्। एष कल्प: पारिहारिकस्याऽपारिहारिकतोऽपारिहारिकमधिकृत्य इति ब्रवीमि। तीर्थकरो सूत्र ३० गाथा १३३५-१३३८ पारिहारिकस्य पात्रे भोजनविधिः ६६० (A) १. खुजगंसि- पु. प्रे.॥२. खुजके- वा. मो. पु. For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy