SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ६५२ (B) www.kobatirth.org तत्र परिहारतपः प्रतिपादनविधिः परिहरणविधिश्च निशीथाध्ययने कल्पे च व्यावर्णितः । यस्तु तत्र नोक्तस्तमिदानीं प्रतिपिपादयिषुराह - गिम्हाणं आवण्णो, चउसु वि वासासु देंति आयरिया । पुण्णम्मि मासवज्जणे - मप्पुण्णे मासियं लहुयं ॥ १३२१ ॥ Acharya Shri Kailassagarsuri Gyanmandir इह ग्रीष्मग्रहणेन ऋतुबद्धकालग्रहणं, तेषामृतुबद्धानां मासानां मध्ये एकमासं द्विमासं वा यावत् षण्मासं वा यत् परिहारतपः समापन्नस्तद्वर्षारात्रे चतुर्ष्वपि मासेषु दीयते अत्रार्थे च कारणं स्वयमेव वक्ष्यति । यस्तु षण्मासं परिहारतपः प्रपन्नस्तस्य पूर्णे षण्मासे उपरि मासवर्जनं मासं यावदेकत्र भोजनवर्जनम् । एतेन मासादिके परिपूर्णे पञ्चरात्रिन्दिवादिभोजनवर्जनमुपलक्षितम् । तच्चानन्तरगाथायां स्वयमेव वक्ष्यति । यत्र यावद्भोजनं प्रतिषिद्धं, तत्र तावदपरिपूर्णे भोजनं कुर्वतः प्रायश्चित्तं मासिकं लघु ॥ १३२१ ॥ सम्प्रति पुण्णम्मि मासवज्जणं, इत्येतद्व्याचिख्यासुराह - ९. मासेसु खं. मु. ॥ २. ण अप्पु पु. प्रे. ला. ॥ - For Private and Personal Use Only गाथा १३२०-१३२३ परिहारतपसि विशेष विधिः ६५२ (B)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy