SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारसूत्रम् द्वितीय उद्देशकः ६४५ (B) | पूर्वं पश्चाद्वा यदुद्दिष्टं सचित्तम् , उपलक्षणमेतदचित्तं वा द्वितीये संवत्सरे शिष्यायाः सम्पद्यते तत्सर्वं प्रवाचयतोऽधिकृतस्य गुरोः, एष दशमो विभागः १० ॥१३०२ ॥ पुव्वं पच्छुद्दिटुं, पडिच्छियाए उ जं तु सच्चित्तं। संवच्छरम्मि पढमे, तं सव्वं पवाययंतस्स ११ ॥ १३०३ ॥ पूर्वं पश्चाद्वा यदुद्दिष्टं सचित्तम्, उपलक्षणमेतत्, अचित्तं वा प्रथमे वर्षे प्रतीच्छिक्याः शिष्यायाः सम्पद्यते तत्सर्वं प्रवाचयतोऽधिकृतस्य गुरोः। एष एव न्यायो द्वितीयादिष्वपि संवत्सरेषु ११ ॥१३०३ ॥ उक्ता एकादशापि विभागाः, साम्प्रतमुपसंहारमाहजम्हा एते दोसा, दुविहेवि अपक्खिए उ ठवियम्मि। तम्हा उ ठवेयव्वो, कमेणिमेणं तु आयरिओ ॥ १३०४ ॥ द्विविधेऽप्यपाक्षिके श्रुतपक्षरहिते प्रव्रज्यापक्षरहिते चेत्यर्थः । स्थापिते आचार्ये यस्माद् ४ गाथा १२९६-१३०४ आभवन व्यवहारः ६४५ (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy