SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ६४४ (B) ܀܀ www.kobatirth.org कृतस्थापिताचार्यस्य वेदितव्यम् । एष तृतीयो विकल्पः ३ ॥१२९७ ।। पुव्वं पच्छुद्दिठं, सीसम्मि य जं तु होइ सच्चित्तं । संवच्छरम्मि पढमे, तं सव्वं गुरुस्स आभवति ४ ॥ १२९८ ॥ आचार्यपदस्थापनातः पूर्वं पश्चाद्वा उद्दिष्टं यत्सचित्तम्, उपलक्षणत्वादस्याचित्तं वस्त्रादिकं शिष्ये प्रथमे वर्षे भवति सम्पद्यते तत्सर्वं गुरोराभवति । एष चतुर्थो विभागः ४ ॥१२९८ ॥ पुव्वुद्दि तस्सा, ५ पच्छुद्दिनं पवाइयंतस्स । संवच्छरम्मि बिइए, सीसम्मि उ जं तु सच्चित्तं६ ॥ १२९९ ॥ Acharya Shri Kailassagarsuri Gyanmandir यत्सचित्तमचित्तं वाचार्यपदस्थापनातः पूर्वमुद्दिष्टं सचित्तमचित्तं वा शिष्ये द्वितीये संवत्सरे भवति सम्पद्यते तत्सर्वं तस्य शिष्यस्याऽऽभवति एष पञ्चमो विभागः ५ । यत्पुनराचार्यपदस्थापनातः पश्चादुद्दिष्टं सचित्तमचित्तं वा शिष्ये द्वितीये संवत्सरे भवति सम्पद्यते तत्सर्वं प्रवाचयतोऽधिकृतगुरोराभवति, एष षष्ठो विभागः ६ ॥१२९९ ॥ १. उत्पद्यते - वा. मो. पु. ॥ For Private and Personal Use Only गाथा १२९६-१३०४ आभवन व्यवहारः ६४४ (B)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy