SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ६३७ (A) | ܀܀܀܀܀܀܀ www.kobatirth.org तेषां पुनरगीतार्थानां पुरतः सूरय एतदभिदधति - मज्जणगंधे परियारणादि जहऽनिच्छतो अदोसा य । अणुलोमा उवसग्गा, एमेव इमं पि पासामो ॥ १२७८ ॥ Acharya Shri Kailassagarsuri Gyanmandir यथा अनिच्छतः अनभिलषतोऽनुलोमा अनुकूला उपसर्गाः । के ते इत्याह-मज्जनं स्नानं, गन्धः पटवासादिरूपः परिचारणा स्त्रिया बलात्कारेणोपभोगः, आदिशब्दादेवंविधान्योपसर्गपरिग्रहः, एते यथा अदोषाः तद्विषयाऽनुमननाऽभावात् । एवमिदमप्यधिकृताऽवधावितसाधुविषयं मज्जनादि पश्यामः, तदनुरागाभावतो निर्दोषमिति भावः ॥१२७८ ॥ एतदेव भावयति जह चेव य पडिलोमा, अपदुस्संतस्स होंत दोसा य । एमेव य अणुलोमा, होंति असाइज्जणे अफला ॥ १२७९ ॥ यथेति दृष्टान्तोपन्यासे, चेवशब्दो दृष्टान्तदाष्टन्तिकयोः साम्यावधारणार्थः । यथा चैव प्रतिलोमाः प्रतिकूला उपसर्गाः अप्रद्विषतः प्रद्वेषमगच्छतो भवन्त्यदोषाय, एवमेव अनेनैव For Private and Personal Use Only सूत्र २६ गाथा १२७५-१२८० एक पाक्षिकस्य आचार्यपदे स्थापनम् ६३७ (A)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy