SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ६३६ (A) ܀܀܀܀܀܀ www.kobatirth.org डिबज्झते ऊ इत्यादि, अप्रतिबध्यमाने कर्मकर्तर्ययं प्रयोगः क्वचिदपि प्रतिबन्धमकुर्वति पुनः सुचिरेणापि प्रदीर्घेणापि कालेन हुः निश्चितं नोपहन्यते उपधिः क्वचनापि प्रतिबन्धाकरणतः सततोद्यतत्वात् ॥१२७३ ॥१२७४ ॥ सम्प्रति "विवादो" इति व्याख्यानयति गंतूण तेहि कहियं स यावि आगंतु तारिसं कहए। तो तं होइ पमाणं, विसरिसकहणे विवादो उ ॥ १२७५ ॥ Acharya Shri Kailassagarsuri Gyanmandir यौ सहायौ तस्य प्रेषितौ, ताभ्यां गत्वा गुरुसमीपं तस्य प्रतिसेवनमप्रतिसेवनं वा कथितं स चापि कृतावधावनः साधुरागत्य तादृशं कथयति, ततस्तद्भवति प्रमाणम्, उभयेषामप्यविसंवादात् । अथ विसदृशं कथयति ततो विवादः । सहाया ब्रुवते - एष प्रतिसेवीति । स प्राह न प्रतिसेवीति, तत्र 'सत्यप्रतिज्ञाः खलु व्यवहारा:' इति, स एव प्रमाणीक्रियते, न सहायाः ।। १२७५ ॥ तदेवं प्रतिसेवनामधिकृत्य विवादो दर्शितः । सम्प्रति मज्जनादिकमधिकृत्याऽऽह For Private and Personal Use Only ***• सूत्र २६ गाथा १२७५-१२८० एक पाक्षिकस्य आचार्यपदे स्थापनम् ६३६ (A)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy