SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ६३४ (A) एवं चरणतलागं, नायय उवसग्गवीचिवेगेहिं। भिजंतु तुमे धरियं, धिइबल-वेरग्गतालेण ॥ १२६९ ॥ एवं महत्तडागदृष्टान्तगतप्रकारेण चरणमेव तडागं ज्ञातयः स्वजनास्तैः कृता ये उपसर्गास्त एव वीचिवेगा: कल्लोलवेगास्तैातिकृतोपसर्गवीचिवेगैर्भिद्यमानं त्वया धृतिबलं च वैराग्यं च धृतिबलवैराग्यं, तदेव ताल अवयवे समुदायोपचारात् तालफलं, तेन धृतिबलवैराग्यतालेन धारितं, केवलमवधावनतः प्रायश्चित्तभाग् जातः तीर्थकराज्ञाभङ्गात् ॥१२६९॥ एतदेवाहपंडिसेहियगमणम्मि, आवण्णो जेण तेण सो पुट्ठो। संघाडग तिह वुत्थो, उवहिग्गहणे ततो विवादो ॥ १२७० ॥ प्रतिषिद्धं खलु भगवता तीर्थकरेणावधावनानुप्रेक्षिगमनं तस्मिन् प्रतिषिद्धे गमने कृते, * गाथा १२६९-१२७४ उपधेः हननम् ६३४ (A) १. गाथापञ्चकं (१२७०-१२७४) चूर्णी १२५९ गाथानन्तरं वर्तते ॥ For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy