SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार www.kobatirth.org सूत्रम् द्वितीय उद्देशकः ६३१ (B) | Acharya Shri Kailassagarsuri Gyanmandir अनिमेषे, अनिमेषे नयने येषां ते अनिमेषनयनाः । तथा नीरजः निर्मलं शरीरं येषां ते ** नीरज: शरीराः । चतुरङ्गुलेन चतुर्भिरङ्गुलैर्भूमिं न स्पृशन्ति इति जिनः सर्वज्ञः कथयति। अनेन सर्वतीर्थकृतामविसंवादिवचनतामावेदयति ॥१२६१ ॥ एवं सोउं कंटगं उद्धरित्ता पुणो कण्णे ठगेउं गतो । अन्नया सो रोहिणितो रायगिहमतिगतो रत्तिं चोरोत्ति गहितो, न य नज्जइ रोहिणितो उयाहु अन्नो वा चोरो ? ततो पिट्टिउमाढत्तो भण्णइ य- 'अक्खाहि सच्चं तुमं रोहिणितो ? नव ? त्ति । जइ रोहिणितो सिया तो मुयामो,' एवं सो नीतिसत्थपसिद्धाहिं अट्ठारसहिं कारणेहिं एक्वेक्कं काउं पुच्छिज्जइ । सो न कहेइ जहा अहं रोहिणितो चोरोति । ताहे अट्ठारसमा सुहुमा कारणा करिउमाढत्तो, मज्जं पाइतो, मत्तो निच्चेयणो जातो । ताहे देवलोगभवणसरिसं भवणं काउं तत्थ महरिहे सयणिज्जे निवज्जावितो । ततो पडिबोहवेलाए इत्थिनाडए निव्वतिज्जमाणे ताहिं भण्णइ - 'तुमं देवो देवलोगे उववन्नो,' देवलोए य एसो अणुभावो-जो पुच्छितो पुव्वभवं सम्मं अक्खाति सो चिरद्विती देवत्ते अच्छति, जो न अक्खाति सो तक्खणं पडति, तो मा अम्हे अणाहा काहिसि सच्चं अक्खाहि, ततो रोहिणीएण तित्थयरवयणं संभरित्ता चिंतियं - अपूतिवयणा तित्थगरसामिणा भणियं - 'अमिलाय' इत्यादि, इमं च सव्वं वितहं For Private and Personal Use Only गाथा १२५७-१२६१ रौहिणिक चौरः ६३१ (B)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy