SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् द्वितीय उद्देश : ६३० (B) ܀܀܀܀܀ www.kobatirth.org प्रत्येकशरीरम्, अणंतत्ति अनन्तकायम् एवमादि द्विविधं द्रष्टव्यम् । आदिशब्दात् तिर्यग्योनिकं मानुषिकं वा मैथुनमित्यादिद्विकपरिग्रहः ॥१२५८ ॥ एएसिं तु पयाणं, जं सेवइ पावई तमारुवणं । अन्नं च जमावज्जे, पावति तं तत्थ तहियं तु ॥ १२५९ ॥ Acharya Shri Kailassagarsuri Gyanmandir एतेषामनन्तरोदितानां स्त्रीविग्रह - क्लीबादीनां पदानां मध्ये यत्सेवते तामारोपणां तन्निष्पन्नं प्रायश्चित्तं प्राप्नोति । अन्यच्च यदापद्यते संयमविराधनाप्रत्ययं प्रायश्चित्तं तदपि तत्र प्राप्नोति ॥ १२५९ ॥ तत्तो य पडिनियत्ते, सुहुमं परिनिव्ववंति आयरिया । भरियं महातलागं, तलफलदिट्टंतो चरणम्मि ॥ १२६०॥ ततः तस्मात् अवधावनात् प्रतिनिवृत्तात् सूक्ष्मं यथा ते जानन्ति सूरयोऽस्माकमुपरि तथैव सस्नेहा वर्तन्ते इत्येवमतिकोमलेनोपायेनाचार्याः परिनिर्वापयन्ति सुखापयन्ति येन ते सर्वमालोचयन्ति। ते चाऽऽलोचनानन्तरमेवं वदेयुः यथा चारित्रमस्माकं सर्वं गलितम् । For Private and Personal Use Only गाथा १२५७-१२६१ रौहिणिक चौर: ६३० (B)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy