________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
द्वितीय
उद्देश :
६३० (B)
܀܀܀܀܀
www.kobatirth.org
प्रत्येकशरीरम्, अणंतत्ति अनन्तकायम् एवमादि द्विविधं द्रष्टव्यम् । आदिशब्दात् तिर्यग्योनिकं मानुषिकं वा मैथुनमित्यादिद्विकपरिग्रहः ॥१२५८ ॥
एएसिं तु पयाणं, जं सेवइ पावई तमारुवणं ।
अन्नं च जमावज्जे, पावति तं तत्थ तहियं तु ॥ १२५९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
एतेषामनन्तरोदितानां स्त्रीविग्रह - क्लीबादीनां पदानां मध्ये यत्सेवते तामारोपणां तन्निष्पन्नं प्रायश्चित्तं प्राप्नोति । अन्यच्च यदापद्यते संयमविराधनाप्रत्ययं प्रायश्चित्तं तदपि तत्र प्राप्नोति ॥ १२५९ ॥
तत्तो य पडिनियत्ते, सुहुमं परिनिव्ववंति आयरिया ।
भरियं महातलागं, तलफलदिट्टंतो चरणम्मि ॥ १२६०॥
ततः तस्मात् अवधावनात् प्रतिनिवृत्तात् सूक्ष्मं यथा ते जानन्ति सूरयोऽस्माकमुपरि तथैव सस्नेहा वर्तन्ते इत्येवमतिकोमलेनोपायेनाचार्याः परिनिर्वापयन्ति सुखापयन्ति येन ते सर्वमालोचयन्ति। ते चाऽऽलोचनानन्तरमेवं वदेयुः यथा चारित्रमस्माकं सर्वं गलितम् ।
For Private and Personal Use Only
गाथा
१२५७-१२६१ रौहिणिक चौर:
६३० (B)