SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ६२९ (B) ܀܀ www.kobatirth.org भुञ्जानस्य छेदः । तथा असाम्भोगिकसंयत्या सह भोजने तथा स्त्रीस्पर्शसम्बन्धे च मूलं प्रायश्चित्तम् ।। १२५४ ॥ साम्प्रतमत्रैव व्याख्यानान्तरमाह अहवावि पुव्वसंय- पुरिसेहिं सद्धिं चउलहू होंति । पुरसंथुयइत्थीए, पुरिसेयर दोसु वी गुरुया ॥ १२५५ ॥ Acharya Shri Kailassagarsuri Gyanmandir अथवेति प्रकारान्तरोपदर्शने, पूर्वसंस्तुतपुरुषैः सह पूर्वसंस्तुतस्त्रिया वा समं भुञ्जानस्य चत्वारो लघुका लघुमासा भवन्ति । एतेन 'लहुगा य दोसु' इति व्याख्यातम् । तथा पुरुषेतराभ्यां पुरुषस्त्रीभ्यां द्वाभ्यामपि सह भुञ्जानस्य गुरुकाश्चत्वारो गुरुमासाः, अनेन 'दोसु य गुरुगा' इति व्याख्यातम् ।। १२५५ ॥ पच्छासंथुयइत्थीए, छल्लहु मेहुणीए छग्गुरुगा । समणुण्णेयरसंजति, छेदो मूलं जहाकमसो ॥ १२५६ ॥ पश्चात्संस्तुतया स्त्रिया सह भुञ्जानस्य षड्लघवः, मैथुनिक्या मैथुनाजीवया, For Private and Personal Use Only गाथा १२५०-१२५६ अवधावने शोधि: ६२९ (B)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy