SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ५१३ (B) व्याख्यातः प्रथमोद्देशकः । साम्प्रतं द्वितीय आरभ्यते। तस्य चेदमादिसूत्रम् सूत्रम्- दो साहम्मिया एगओ विहरंति तत्थेगे अण्णतरं अकिच्चट्ठाणं | पडिसेवित्ता आलोएज्जा, ठवणिज्जं ठवइत्ता करणिजं वेयावडियं ॥ १ ॥ "दो साहम्मिया एगतो विहरंति'' इत्यादि, अथास्य सूत्रस्य कः सम्बन्ध? उच्यतेअब्भुट्ठियस्स पासम्मि, वहंतो जइ कयाइ आवजे। अंत्येण एस जोगो, पढमाओ होति बितियस्स ॥ ९६४ ॥ योऽसौ पार्श्वस्थादिः प्रायश्चित्तदानतपोवाहनार्थमभ्युत्थितस्तस्य अभ्युत्थितस्य पार्श्वे प्रायश्चित्ततपो वहन् यदि कदाचिद्भूयोऽपि तपोऽहँ प्रायश्चित्तमापद्यते तदपि नियमादालोचयितव्यमिति तदालोचनाऽनेन प्रतिपाद्यते। एषोऽर्थेन अर्थमाश्रित्य प्रथमादुद्देशकादनन्तरस्यास्य द्वितीयस्योद्देशकस्य योगः सम्बन्धः ॥९६४॥ अत्रैव प्रकारान्तरमाह सटीक व्यवहारसूत्रे उद्देशः २ ५१३ (B) १. अत्थेण व उ जोगो - मु . भाष्यप्रतिषु ॥ २. तपोदानवहना० पु. प्रे.॥ For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy