SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री : व्यवहार सूत्रम् द्वितीय उद्देशकः ६२१ (B) कृत्वा। एषा सूत्राक्षरगमनिका। सम्प्रति नियुक्तिभाष्यविस्तर: सो पुण लिंगेण समं, ओहावे मोत्तु लिंगमहवावि। किंपुण लिंगेण समं, ओहावइ इमेहिं कजेहि ॥ १२३३ ॥ स पुनरवधावनानुप्रेक्षी कोऽपि लिङ्गेन सममवधावेत, अथवा कोऽपि मुक्त्वा | लिङ्गम्। तत्र शिष्यः प्राह-किं केन कारणेन पुनर्लिङ्गेन सममवधावति? सूरिराहएतैर्वक्ष्यमाणैः कार्यैः कारणैः "कजंति वा कारणंति वा एगटुं" [ ] इति वचनात्, ॥१२३३॥ तान्येव कारणान्यभिधित्सुराहजति जीविहिंति भज्जाइ जइ वा वि धणं धरइ जइ वोच्छंति । लिंगं मोच्छं संकापविढे वुत्थे व उवहम्मे ॥ १२३४ ॥ यदि भार्यादयो मे जीविष्यन्ति, जीवतो द्रक्ष्यामीति भावः। यदि वा तन्मे पितृ || N/ पितामहोपार्जितं स्वभुजोपार्जितं वा धनं धरति विद्यमानमवतिष्ठते, यदि वा वक्ष्यन्ति मुञ्च | सूत्र २५, गाथा १२३२-१२३४ अवधावने सामाचारी ६२१ (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy