SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir R व्यवहार सूत्रम् द्वितीय उद्देशकः ६२० (B) 'भिक्खू य गणाओ अवक्कम्म ओहाणुप्पेही वजेज्जा' इत्यादि अथास्य सूत्रस्य कः सम्बन्धः? तत आह छोभगदिण्णो दाउं, व छोभग सेवियं व तदकिच्चं। सच्चाओ व असच्चं, ओहावणसुत्तसंबंधो ॥ १२३२ ॥ छोभकमभ्याख्यानं दत्तं यस्मिन् स छोभकदत्तः, क्तान्तस्य परनिपातः प्राकृतत्वात् सुखादिदर्शनाद्वा, सोऽवधावनप्रेक्षी भवेत्। इयमत्र भावना-यस्याभ्याख्यानमदायि स 'कथमहमेवमसताऽभ्याख्यानेनाभ्याख्यातः? कथं वा साम्प्रतमेवमलीककलङ्काङ्कितो जनानां पुरत एवमात्मानं दर्शयामि? इत्यवधावनप्रेक्षी गच्छेत्। अथवा येनाभ्याख्यानं दत्तं स चिन्तयति, यथा- असदभ्याख्यानमेतस्मै दत्तमेतत्, तच्च बहुभिर्जनैतिं यथाअनेनासदभ्याख्यानमस्मै दत्तमिति, ततः कथमहमेतेषां पुरतः तिष्ठामि! इत्येवं छोभकमभ्याख्यानं दत्त्वा लज्जया अवधावनप्रेक्षी गच्छेत्। यदि वा तदकृत्यं मैथुनरूपं मोहोदयेन | १. वच्चेज-पुप्रे.॥ २. स्थोभक' मु. ॥ सूत्र २५, गाथा १२३२-१२३४ अवधावने सामाचारी ६२० (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy