SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ६१६ (B) अथवा इत्यभ्याख्यानस्य प्रकारान्तरताप्रदर्शने। कुडङ्गादौ कडिल्लदेशे गहनप्रदेशे उच्चाराय गतः। तत्र च ज्येष्ठार्येण सह मयापि कृतमकार्यमिति। तस्माद् व्रतानि मम साम्प्रतमारोपयत ॥ १२२४ । एवमुक्ते सूरिभिः स एवं वक्तव्यः तम्मागते वयाई, दाहामो देंति वा तुरंतस्स। भूयत्थे पुण नाए, अलियनिमित्तं न मूलं तु ॥ १२२५ ॥ योऽसौ त्वया अभ्याख्यातः स यदा आगतो भविष्यति तदा तस्मिन्नागते व्रतानि ते दास्यामः। अथ स त्वरमाणो ब्रूते- 'भगवन्! कुशाग्रस्थितवाताहतजलबिन्दुरिवातिचञ्चलं जीवितमिति न शक्यते क्षणमात्रमप्यव्रतेन स्थातुमित्यधुनैव मह्यं दीयतां व्रतादीनीति । तस्यैवं त्वरमाणस्य ददति व्रतानि। वाशब्दो विकल्पार्थः। अत्र पुनर्भूतार्थो गवेषणीयः- किमयं सत्यं ब्रूते उताऽलिकं ? तत्र यथा भूतार्थो गवेषणीयस्तथानन्तरमेव वक्ष्यते। भूतार्थे च ज्ञाते यदि सत्यं तदा द्वयोरपि मूलं दीयते, अथालीकं ततो योऽभ्याख्यातः स शुद्धः इतरस्य गाथा १२२३-१२२७ अभ्याख्याने उपाय ६१६ (B) १. रपि व्रतं दी वा. मो. पु. ॥ For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy