SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् द्वितीय उद्देशक: ६०७ (A) ܀܀܀ www.kobatirth.org अथवा तस्माद् रोगाद् अभिनवमुक्तः तत्कालमुक्तः स्यात् ततो न गच्छेत् । यदि वा काले दुर्बले न विद्यते बलं गमनाय यस्मिन् गाढातपसम्भवादिना स दुर्बलो ज्येष्ठाऽऽषाढादिकः, दुर्शब्दोऽभाववाची, तस्मिन् न गच्छेत्, शरीरक्लेशसम्भवात् । कज्जे अण्णे व वाघातो इति, अत्र सप्तमी तृतीयार्थे प्राकृतत्वात्ततोऽयमर्थः अन्येन वा कार्येण राज्ञा प्रद्वेषतो निर्विषयत्वाज्ञापनादिना व्याघातो भवेत्, ततो न गच्छेदिति । अगमने चोपाध्यायः प्रेषणीयोऽन्यो वा ॥ ११९८ ॥ तथा चाह पेसेइ उवज्झायं, अन्नं गीयं च जो तहिं जोग्गो । पुट्ठो व अपुट्ठो वा, से यावि दीवेति तं कज्जं ॥ ११९९ ॥ [बृ.क.भा.५०४२] Acharya Shri Kailassagarsuri Gyanmandir पूर्वोक्तकारणवशतः स्वयमाचार्यस्य गमनाभावे उपाध्यायं, तदभावेऽन्यो वा यो गीतार्थस्तत्र योग्यस्तं प्रेषयति । स च तत्र गतः सन् तेन पाराञ्चितेन किमिति अद्य १. स या वि पु. प्रे. ॥ - For Private and Personal Use Only गाथा १९९५-१२०० अनवस्थाप्य पाराञ्चितयोः ग्लानत्वे विधिः ६०७ (A)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy