SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ५९० (B) ܀܀܀܀܀܀ ܀܀܀܀܀܀ www.kobatirth.org गीतार्थानामसति अभावे, यदि वा सर्वस्यापि साधोरशिवादिकारणतोऽभावे कारणपरिणत्ति कारणवशत एकाकिना जातेन परिज्ञाप्रत्याख्यानं भक्तपानस्य कृतम् । ततस्तस्य कृतभक्तप्रत्याख्यानस्य गीतार्थानामभावे, यदि वा कारणत एकस्यापि साधोरभावे सीदतो योग्यपानकप्रदानेन चरमेप्सितभक्तप्रदानेन च समाधिरुत्पादनीया । कथना धर्मकथना यथाशक्ति स्वशरीरानाबाधया कर्तव्या । तथा आलोकम् आलोचनं स दापयितव्यः । यदि कथमपि चिरजीवनेन भयमुत्पद्यते, यथा 'नाद्यापि म्रियते किमपि भविष्यति ? इति न जानीमः' इति तस्य धीरापना कर्तव्या ॥ ११५३।। जइ वा न निव्वहेज्जा, असमाही वा से तम्मि गच्छम्मि । करणिज्जऽन्नत्थगते, ववहारो पच्छ सुद्धो वा ॥ ११५४ ॥ १. योग पा° पु. प्रे. ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only [बृ.क.भा. ६२८४] ** सूत्र १८ गाथा ११५२-११५६ अर्थजाते सामाचारी ५९० (B)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy