SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री सि व्यवहार सूत्रम् द्वितीय उद्देशकः ५८६ (A) एष एव यत्तस्मिन् दूरस्थितेऽपि तत्प्रभावात् स तथारूप उन्मत्तो जायते। अथ तं विद्याद्यभियोगं दैवं मानुषिकं वा कथं जानन्ति?। सूरिराह- तयोर्देवमनुष्ययोर्मध्ये यस्य नाम गृह्णाति तत्कृतः स विद्याद्यभियोगो ज्ञेयः ॥११४० ॥ साम्प्रतम् ‘अणुसासणा लिहावणे'त्येतद्व्याख्यानयतिअणुसासियम्मि अठिए, विद्देसं देंति तह वि य अठते। जक्खीए कोवीणं, तस्स उ पुरओ लिहावेंति ॥११४१ ॥ [बृ.क.भा. ६२७२] येन सामान्यत: स्त्रिया पुरुषेण वा विद्याद्यभियोजितं तस्यानुशासना क्रियते। अनुशासितेप्यतिष्ठति प्रतिविद्याप्रयोगतस्तं विविक्षितं साधु प्रति तस्य विद्याद्यभियोक्तुविद्वेषं ददत्युत्पादयन्ति वरवृषभाः, तथापि च तस्मिन्नतिष्ठति यक्ष्याः शुन्याः कौपीनं तस्य पुरतो विद्याप्रयोगतो लेखापयन्ति। येन स तद् दृष्ट्वा तस्या इदं सागारिकमिति जानानो विरज्यते॥ ११४१॥ सम्प्रति प्रतिविद्याप्रयोगे दृढादरताख्यापनार्थमाह सूत्र १५ गाथा ११४१-११४६ उपसर्गे यतना ५८६ (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy