SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ५८५ (A) विजाए मंतेण व, चुण्णेण व जोइतो अणप्पवसो। अणुसासणा लिहावण, खमए महुरा तिरिक्खाय। ११३८ ॥ [बृ.क.भा. ६२७०] विद्यया वा मन्त्रेण वा चूर्णेन वा योजितः सम्बन्धितः सन् कश्चिदनात्मवशो भूयात्। तत्र अनुशासना इति यया रूपलुब्धया विद्यादि प्रयोजितं तस्या अनुशासना क्रियते। यथा-तपस्वी एषः, न वर्तते तव तं प्रतीदृशं कर्तुम, एवं करणे हि प्रभूतपापोपचयसम्भव इत्यादि। अथैवमनुशासिताऽपि न निवर्तते तर्हि तस्यास्तं प्रति प्रतिविद्यया विद्वेषणमुत्पाद्यते। अथ सा नास्ति तादृशी प्रतिविद्या, तर्हि लिहावणत्ति तस्याः सागारिकं विद्याप्रयोगतस्तस्य पुरत आलेखाप्यते, येन स तद् दृष्ट्वा तस्याः सागारिकमिदमतिबीभत्समिति जानानो विरागमुपपद्यते। एष मानुषिक उपसर्गः। खमगे महुरा इति मथुरायां श्रमणीप्रभृतीनां मानुष उपसर्गोऽभूत्। तं क्षपको निवारितवान्। एषोपि मानुष उपसर्गः। तैरश्चमाह-तिरिक्खाय इति तिर्यञ्चो ग्रामेयका आरण्यका वा श्रमणादीनामुपसर्गान् कुर्वन्ति । ते यथाशक्ति निराकर्तव्याः ॥ ११३८ । साम्प्रतमेनामेव गाथां विवरीषुराह सूत्र १४, गाथा ११३५-११४० उपसर्गे सामाचारी ५८५ (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy