SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ५८४ (A) वातेन पित्तेन चोन्मादे यतनामाहवाते अब्भंग सिणेहपज्जणादी तहा निवाए य। सक्कर-खीरादीहि य, पित्ततिगिच्छा उ कायव्वा ॥ ११३५ ॥ वाते वातनिमित्ते उन्मादे तैलादिना शरीरस्याऽभ्यङ्गः क्रियते, स्नेहपायनं घृतपायनम्, आदिशब्दात्तथाविधान्यचिकित्सापरिग्रहः, तत्कार्यते। तथा निवाते स्थाप्यते, पित्तवशादुन्मत्तीभूतस्य शर्करा-क्षीरादिभिस्तस्य चिकित्सा कर्तव्या ॥ ११३५ ॥ सूत्रम्- उवसग्गपत्तं भिक्खुं गिलायमाणं नो कप्पति तस्स गणावच्छेदितस्स निहित्तए, अगिलाए करणिजं वेयावडियं जाव रोगातंकातो विप्पमुक्को, ततो पच्छा तस्स अहालहुस्सगे नामं ववहारे पट्टवियब्वे सिया इति ॥ १३॥ अथास्य सूत्रस्य कसम्बन्धः? उच्यतेमोहेण पित्ततो वा, आयासंचेयतो समक्खातो। एसो उ उवस्सग्गो, इमो उ अण्णो परसमुत्थो ॥११३६ ॥ [बृ.क.भा. ६२६८] सूत्र १४, गाथा ११३५-११४० उपसर्गे सामाचारी ५८४ (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy