SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ५७६ (A) एयाणि य अन्नाणि य, पलवियवं सो अभाणियव्वाई। कुसलेण अमच्चेणं, खरगेणं सो उवाएणं ॥१११३॥ [बृ.क.भा. ६२४८] एतानि अनन्तरोदितानि अन्यानि च सोऽभणितव्यानि बहूनि प्रलपितवान्। ततः स कुशलेन खरकनाम्ना अमात्येनोपायेन प्रतिबोधयितुकामेन [इदं विहितम्] ॥ १११९ ॥ किमित्याह विद्दवियं केणं ति य, तुब्भेहिं पायतालणा खरए। कत्थ त्ति मारितो सो, दुटुं ति य दंसणे भोगा ॥ १११४ ॥ [बृ.क.भा. ६२४९] विद्रवितं विनाशितं समस्तं स्तम्भ-कुड्यादि, राज्ञा पृष्टम् केनेदं विनाशितं?। अमात्यः सम्मुखीभूय सरोषं निष्ठरं च वक्ति-युष्माभिः। ततो राज्ञा कुपितेन तस्य पादेन ताडना कृता। तदनन्तरं सङ्केतितपुरुषैः स उत्पाटितः सङ्गोपितश्च। ततः समागते कस्मिंश्चित् प्रयोजने राज्ञा पृष्टम् 'कुत्रामात्यो वर्तते' ? सङ्केतितपुरुषैरुक्तम्- देव 'युष्मत्पादानाम गाथा १११३-१११९ लोकोत्तरिक दीप्तचित्तः ५७६ (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy