SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सचित्तं सचेतनमिति। पर आह-यथैष चेतने विशेषो निस्सन्दिग्धप्रतिपत्तिविषयो भवति तथा भणत प्रतिपादयत। आचार्यः प्राह-तत इदं वक्ष्यमाणं निशामय आकर्णय॥१०९७ ॥ श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ५७२ (A) तदेवाहजो पेल्लितो परेणं, हेऊ वसणस्स होइ कायाणं। तत्थ न दोसं इच्छसि, लोगेण समं तहा तं च ॥ १०९८ ॥ [बृ.क.भा. ६२३३] यः परेण प्रेरितः स च कायादीनां पृथिव्यादीनां व्यसनस्य सचट्टन सूत्र ११, परितापनादिरूपस्य हेतुः कारणं भवति, तत्र तस्मिन् परेण प्रेरिततया कायव्यसनहेतौ तथा गाथा न त्वं दोषमिच्छसि, अनात्मवशतया प्रवृत्तेः। कथं पुनर्दोषं नेच्छसि? इत्यत आह-४१०९८-११०६ लोकेन समं लोकेन सह, लोके तथादर्शनत इत्यर्थः । तथाहि- लोको यत्रानात्मवशतया दीप्तचित्ते सामाचारी प्रवर्तते तत्र निर्दोषमभिमन्यते ततो लोके तथादर्शनतस्तमपि कायव्यसनहेतुं निर्दोषमभिमन्यताम्। यथा च तं निर्दोषमिच्छसि तथा तमपि च क्षिप्तचित्तं निर्दोषं पश्य, ५७२ (A) १. नेच्छामि ? इ° खं. बृहत्कल्पे च ॥ For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy