SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ५७१ (A) अत्र परस्य मतमाशङ्कमान आहजइ इच्छसि सासेरी, अचेयणा तेण से चओ नत्थि। जीवपरिग्गहिया पुण बोंदी असमंजसं समया ॥ १०९५ ॥ [बृ.क.भा. ६२३०] यदि त्वमेतदिच्छसि अनुमन्यसे, यथा- सासेरीति देशीवचनमेतत् यन्त्रमयी नर्तकी अचेतना तेन कारणेन से तस्याः चय कर्मोपचयो नास्ति, बोन्दिः तनुः पुनः जीवपरिगृहीता जीवेनाधिष्ठिता, जीवपरिगृहीतत्वाच्चावश्यं तद्विरुद्धचेष्टातः कर्मोपचयसम्भवः, ततो या सासेरीदृष्टान्तेन समता आपादिता सा असमञ्जसम् अयुज्यमाना चेतनाऽचेतनत्वेन दृष्टान्तदार्टान्तिकयोर्वैषम्यात् ॥१०९५ ॥ अत्राचार्य आह चेयणमचेयणं वा, परतंत्ततेण दो वि तुल्लाइं। न तया विसेसियं एत्थ किंचि भणती सुण विसेसं ॥ १०९६ ॥ [बृ.क.भा.६२३१] १. सासेरा - जेभा. खंभा. ॥ गाथा |१०९२-१०९७ क्षिप्तचित्ते कर्मबन्धाभावः ५७१ (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy