SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् द्वितीय उद्देशः ५६४ (A) www.kobatirth.org स्तेनयेत् चोरयेत्। अथवा स स्वयं केनापि ह्रियेत अनेन स्तैन्यं व्याख्यातम् । मारणं पिट्टनमुभयस्मिन् स्यात् । किमुक्तं भवति ? स क्षिप्तचित्तत्वेन परवश इव स्वयमात्मानं मारयेत् पिट्टयेद् वा यदि वा परं मारयेत् पिट्टयेद् वा, स परेण मार्येत, पिट्येत वा इति । तद्दोसा जं च सेसाणमिति, तस्य क्षिप्तचित्तस्य दोषाद् यच्च शेषाणां साधूनां मारणं पिट्टनं वा । तथाहि स क्षिप्तचित्तः सन् परान् यदा व्यापादयति पिट्टयति वा तदा परे स्वरूपमजानानाः शेषसाधूनामपि घातप्रहारादिकं कुर्युः, तन्निमित्तमपि प्रायश्चित्तमरक्षणे द्रष्टव्यम्। शेषाणि तु स्थानानि सुगमानीति न व्याख्यानयति ॥१०७६ ॥ यदुक्तं 'तस्माद्रक्षन्ति यतनया' [गा. १०७५] इति तत्र यतनामाह - महिड्डी उट्ठनिवेसणा य२, आहार३ विगिंचणा ४ विउस्सग्गो५ । रक्खताण य फिडिए, अगवेसणे होंति चउगुरुगा ॥ १०७७ ॥ Acharya Shri Kailassagarsuri Gyanmandir [बृ.क.भा.६२१२] महर्द्धिको नाम ग्रामस्य नगरस्य वा रक्षाकारी तस्य कथनीयम् १ | तथा उट्ठनिवेसणा For Private and Personal Use Only गाथा १०७७-१०८१ क्षिप्तचित्ते यतना ५६४ (A)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy