SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री | व्यवहार सूत्रम् द्वितीय उद्देशकः ५५२ (B) बहुप्रायोग्योपाश्रयस्य असति अभावे, किमुक्तं भवति? यत्र सर्वे साधवो मान्ति स उपाश्रयोऽन्यो न लभ्यते, ततो द्वौ वृषभौ अथवा त्रयः कैतवेन कलहं कृत्वा अन्यत्र वसत्यन्तरे गच्छन्ति। तत्र स्थिताः परिहारिणः परिचेष्टां कुर्वन्ति। अन्यतरकैरपि औषधादीनामुत्पादनं कृत्वा औषधादीनि याचित्वा बहिः सक्षोभः क्रियते- बहिः परिहारिणः समीपे प्रेष्यते। येऽपि च कैतवर्कलहं कृत्वा न विनिर्गतास्तेऽप्यभ्यन्तरकैः सह विविक्तप्रदेशे मिलित्वा पारिहारिकयोग्यं गहन्ति ॥ १०४५॥ सम्प्रति तद्गतप्रतिचरणविधिमाहते तस्स सोहियस्स य, उव्वत्तणसंतरं च धोवेज्जा। गाथा १०४४-१०४९ अच्छिक्कोवहि पेहे, अच्चियलिंगेण जा पउणो ॥ १०४६॥ | यथालघुकादिते अभ्यन्तरकाः कलहव्याजेन विनिर्गतास्तस्य शोधितस्य प्रतिपन्नपरिहारतपः- 1 व्यवहारः प्रायश्चित्तस्य उद्वर्तनम्, उपलक्षणमेतत् परावर्तनमौषधादिप्रदानं च वस्त्रान्तरितेन हस्तेन ५५२ (B) १. कलहेन विनि पुण्यवि. प्रे. । For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy