SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पीठिका ११ (A) एगट्ठिया अभिहिया, न य ववहारपणगं इहं दिटुं । भण्णइ एत्थेव तयं, दट्ठव्वं अंतगयमेव ॥ ८ ॥ नन्वभिहितान्येकार्थिकानि परमेतेष्वेकार्थिकेषु व्यवहारपञ्चकमागम-श्रुताऽऽज्ञाधारणा-जीतलक्षणं न दृष्टं नोपात्तं; जीतस्यैव केवलस्योपात्तत्वात्। अत्र सूरिराह'भण्यते' अत्रोत्तरं दीयते, अत्रैव एतेष्वेव एकार्थिकेषु तत् व्यवहारपञ्चकमन्तर्गतमेव द्रष्टव्यम् ॥ ८ ॥ कथम्? इत्याह आगम-सुया उ सुत्तेण, सूइया अत्थतो उ ति-चउत्था । बहुजणमाइण्णं पुण जीयं उचियं ति एगटुं ॥ ९ ॥ 'सूत्रेण' सूत्रशब्देन सूचिते आगम-श्रुते आगम-श्रुतव्यवहारौ । तथाहि-आगमव्यवहारिणः षट्, तद्यथा- केवलज्ञानी, मनःपर्यायज्ञानी, अवधिज्ञानी, चतुर्दशपूर्वी, दशपूर्वी, नवपूर्वी च, श्रुतव्यवहारिणोऽवशेषपूर्वधरा एकादशाङ्गधारिणः कल्प-व्यवहारा गाथा ७-१२ व्यवहारस्य पर्यायादि ११ (A) १. य - वाभा० ॥ २.० मायण्णं -पु. प्रे० ॥ For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy