SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् पीठिका ५ (B) www.kobatirth.org 20 परिमाणसङ्ख्याऽपि द्विविधा - सूत्रतोऽर्थतश्च तत्रार्थतोऽनन्तपर्यायत्वादपरिमितपरिमाणं, 15 सूत्रतः परिमितपरिमाणम्, अक्षर-पद-पाद- श्लोक - गाथादीनां सङ्ख्यातत्वात् । Acharya Shri Kailassagarsuri Gyanmandir सम्प्रति वक्तव्यता सा च त्रिधा स्वसमयवक्तव्यता, परसमयवक्तव्यतां, स्वसमयपरसमयवक्तव्यता च ३ । स्वसमयः स्वसिद्धान्तः, तस्य वक्तव्यता पदार्थविचारः, तत्र प्रायेण सर्वाण्यपि अध्ययनानि स्वसमयवक्तव्यतायां समवतरन्तीत्यस्यापि स्वसमयवक्तव्यतायां समवतारः । इदानीमर्थाधिकारः- स चेह दानप्रायश्चित्तम्, आभवत्प्रायश्चित्तम्, आलोचनाविधिश्च । सम्प्रति समवतारः, स च लाघवार्थं प्रतिद्वारं समवतारणद्वारेण प्रदर्शित एव । उक्तः उपक्रमः । For Private And Personal Use Only 15 इदानीं निक्षेपः, स च त्रिधा - ओघनिष्पन्नो १ नामनिष्पन्नः २ सूत्रालापकनिष्पन्नश्च ३ । तत्र ओघो नाम यत्सामान्यं शास्त्राभिधानं तच्च चतुर्द्धा अध्ययनम् अक्षीणम् आयः क्षपणा च । एकैकं नाम-स्थापना - द्रव्य- भावभेदेन चतुर्भेदमनुयोगद्वारानुसारतः प्रपञ्चेनाभावाध्ययन-भावाक्षीण-भावाय भावक्षपणास्वेतदध्ययनमायोज्यम् । नामनिष्पन्ने - १. द्विधा - वा० मो० पु० ॥ २. व्ता उभयसमय मु. ॥ ३. तारणाद्वा० वा० मो० ॥ ४. द्वारतः प्र० वा० मो० पु० ॥ ० भिधाय उपक्रम निक्षेपादि ५ (B)
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy