SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् पीठिका १०७ (A) रेवमुत्साह्यमानोऽपि न भक्तप्रत्याख्यानं कर्तुमिच्छति, तदा भण्डी-पोताभ्यां दृष्टान्तः करणीयः, भण्डी-गन्त्री, पोतः-प्रवहणं, दृष्टान्तकरणं चाऽग्रे स्वयमेव दर्शयिष्यति। एष गाथासमासार्थः ॥१७८ ॥ साम्प्रतमेनामेव गाथां विवृणोति सुद्धाला. अगीते, अजयणकरणकहणे भवे गुरुगा । कुज्जा व अतिपसंगं, असेवमाणे व असमाही ॥ १७९ ॥ अगीते अगीतार्थे भिक्षौ शुद्धाऽलाभे प्रासुकैषणीयाऽलाभे अशुद्धेन चिकित्स्यमाने यदि अयतना क्रियते कथ्यते वा तदा मुनिवृषभाणामयतनाकारिणां कथयतां प्रायश्चित्तं भवति गुरुकाश्चत्वारो मासा गुरवः। इयमत्र भावना-यदि अयतनाकरणतः कथनतो वा ज्ञातं भवति, यथा- 'ममाऽशुद्धेन चिकित्सा क्रियते', तदा तेषां मुनिवृषभाणां चत्वारो गुरुकाः। एतच्चाऽसामाचारीप्रवृत्तिनिषेधार्थं प्रायश्चित्तम्। या पुनरनिच्छतोऽसमाधिप्रवृत्तेरनागाढादिपरितापना तन्निष्पन्नमन्यदेव पृथगिति, यदि वा सोऽतिपरिणामकत्वादतिप्रसङ्गं कुर्यात् । अथवा चिकित्सायाः प्रतिषेधतोऽकल्पनीयमसेवमाने रोगवृद्धिवशादसमाधि गाथा १७८-१८० चिकित्सा विधि स्वरूपम् १०७ (A) १. भेऽगीते - खं. पु.॥ For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy