SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् पीठिका ९५ (A) www.kobatirth.org तिलतुसतिभागमित्तो वि, जस्स असुभो न विज्जए भावो । निज्जूहणारिहो सो, सेसे निज्जूहणा नत्थि ॥ २ ॥ एयग्गुणसंपन्नो, पावइ अणवट्ठामुत्तमगुणोहो, एयगुणविप्पहीणेऽतारिसगम्भीरे भवे मूलं ॥ ३ ॥ ॥ १६३-१६४॥ [ बृहत्कल्पभाष्य गा. ५०२९ - ३१] इति ॥ Acharya Shri Kailassagarsuri Gyanmandir एतौ चैकान्ततो निरपेक्षौ, सापेक्षाणां त्वयं प्रायश्चित्तदानविधिः कथयितुमुपक्रान्तः, ततो मूलादारभ्य प्रायश्चित्तदानविधिरुच्यते । तथा चाह पढमस्स होइ मूलं बिइए मूलं च 'छेद छग्गुरुगा । जंइणाए होइ सुद्धो, अजयण गुरुगा तिविह भेदो ॥ १६५ ॥ For Private And Personal Use Only गाथा १६३-१६७ व्यवहारस्य नामादिभेदाः प्रथमस्य आचार्यस्य कृतकरणस्य सापेक्षस्य महत्यपि अपराधे सापेक्षत्वात् प्रायश्चित्तं मूलम्, उपलक्षणमेतत्, तेन तस्यैवाकृतकरणस्यासमर्थत्वात् छेद इत्यपि द्रष्टव्यम् । द्वितीये ९५ (A) १. छेदो मो० मु० भाष्यप्रतिषु च ॥
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy