SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् पीठिका ९१ (B) www.kobatirth.org वट्टंतस्स अकप्पे, पच्छित्तं तस्स वण्णिया भेदा । जे पुण पुरीसज्जाया, तस्सरिहा ते इमे होंति ॥ १५८ ॥ इह 'कल्पे वर्त्तमानस्य सूत्रोक्तविधिना यतनया प्रवृत्तेः प्रायः प्रायश्चित्तविषयतैव नोपजायते' इत्यकल्पग्रहणम् । अकल्पे दर्पादौ वर्त्तमानस्य यत् प्रायश्चित्तं तस्य ये भेदाः प्रतिसेवना-संयोजनादयस्ते वर्णिताः । ये पुनस्तस्य प्रायश्चित्तस्याऽर्हा योग्याः पुरुषजाताः पुरुषप्रकाराः, पुरुषभेदा इत्यर्थः, इमे वक्ष्यमाणस्वरूपा भवन्ति ॥ १५८ ॥ तानेव दर्शयति कयकरणा इयरे वा, सावेक्खा खलु तहेव निरवेक्खा । निरवेक्खा जिणमादी, सावेक्खा आयरियमादी ॥ १५९ ॥ Acharya Shri Kailassagarsuri Gyanmandir कृतकरणा नाम षष्ठाऽष्टमादिभिर्विविधतपोविधानैः परिकर्म्मितशरीराः । इतरे अकृतकरणाः षष्ठाऽष्टमादिभिस्तपोविशेषैरपरिकर्म्मितशरीराः । तत्र ये कृतकरणास्ते द्विविधाः, For Private And Personal Use Only गाथा १५५-१५९ व्यवहारस्य नामादिभेदाः ९१ (B)
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy