SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पीठिका ८० (B) चैत्यानामन्यवसतिगत-सुसाधूनां चावन्दने प्रत्येकं मासलघु ॥ १३३ ॥ सम्प्रति लाघवार्थमत्रैव छेदाहँ प्रायश्चित्तमाह एएसु ति ठाणेसुं, भिक्खू जो वट्टए पमाएणं । सो मासियं तु लग्गइ, उग्घायं वा अणुग्घायं ॥ १३४ ॥ एतेषु अनन्तरोदितेषु स्थानेषु तित्ति त्रिः त्रीन् वारान् यो भिक्षुः प्रमादेन वर्त्तते, प्रमादेनैषां स्थानानामन्यतरत् त्रीन्वारान् अतिचरति स मासिकं सामान्यतो मासनिष्पन्नं छेदम् उद्घातं लघु, अनुद्घातं गुरुकं लगति प्राप्नोति, यत्र यति मासा लघवो गुरवो वा तपः प्रायश्चित्तं तत्र तति मासा लघवो गुरवो वा छेद इति यावत् ॥ १३४ ॥ सम्प्रति शेषाणि यानि चातुर्मासिकानि षाण्मासिकानि वा प्रायश्चित्तानि, ये चाऽभणिता: छेदाः, यानि च मूला-ऽनवस्थित-पाराञ्चितानि तदेतत् सर्वमेकगाथया विवक्षुराह छक्काय चउसु लहुगा, परित्त लहुगा य गुरुग साहारे । संघट्टण परितावण, लहुगुरुगऽतिवायणे मूलं ॥ १३५ ॥ १. तिसु ठा• C प्रतौ ॥ २. वट्टती-भाष्ये लाडनू संस्करणे च ॥ गाथा १३२-१३५ स्वाध्यायकायोत्सर्गतपांसि अकरणे प्राश्चित्तम् ८० (B) For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy