SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार- * सूत्रम् पीठिका ७३ (B) www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मनोयोगनिरोधात्मकं ३, च। तत्र कायोत्सर्गे किं ध्यानम् ? उच्यते- त्रिविधमपि, मुख्यतस्तु कायिकम् । तथा चाह— कायचेट्टं निरुंभित्ता, मणं वायं च सव्वसो । ट्टईकाइए झाणे, सुहुमुस्सासवं मुणी ॥ १२२ ॥ कायचेष्टां कायव्यापारं तथा मनो वाचं च सर्वशः सर्वात्मना निरुध्य कायोत्सर्गः क्रियते। ततः कायोत्सर्गस्थो मुनिः सूक्ष्मोच्छ्वासवान्-उपलक्षणमेतत्, सूक्ष्मदृष्टिसञ्चारादिवांश्च, न खलु कायोत्सर्गे सूक्ष्मोच्छ्वासादयो निरुध्यन्ते, तन्निरोधस्य कस्यापि कर्तुमशक्यत्वात्, वर्त्तते कायिके ध्याने । एतच्चैवमुच्यते, तस्य स्पष्टमुपलक्ष्यमाणत्वात्, यावता पुनर्वाचिक-मानसे अपि ध्याने द्रष्टव्ये ॥ १२२ ॥ तथा चाह - न विरुज्झति उस्सग्गे, झौणा वाइय - माणसा । तीरिए पुर्ण वस्सग्गे तिण्हमन्यरं सिया ॥ १२३ ॥ १. ०स्य कर्तु० वा. मो. पु. मु. ॥ २. झाणे वाइय- माणसे खं. ॥ ३. पुण उस्सग्गे - तिसृष्वपि भाष्यप्रतिषु मुद्रिते च ॥ ४. ०न्नयरे - चतसृष्वपि टीकाप्रतिषु मुद्रिते च ॥ For Private And Personal Use Only गाथा ११८-१२३ व्युत्सर्गार्हप्रायश्चित्तादि ७३ (B)
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy