SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पीठिका ५८ (A) लोगोवयारविणओ, इय एसो वन्निओ सपक्खम्मि । आसज कारणं पुण कीरइ जयणा विपक्खे वि ॥ ८५ ॥ इति एवमुक्तेन प्रकारेण एषः लोकोपचारविनयः स्वपक्षे सुविहितलक्षणे वर्णितः। आसाद्य कारणं पुनः विपक्षेऽपि गृहस्थेषु तथाविधाऽगारिषु श्रावकेषु पार्श्वस्थादिषु च एष लोकोपचारविनयोऽभ्यासवर्त्तित्वादिलक्षणः यतनया प्रवचनोन्नतिव्याघातपरिहारेण संयमाऽनाबाधया च क्रियते ॥ ८५ ॥ तदेवं काय-वाङ्-मनो-लोकोपचारभेदतश्चतुष्प्रकारः प्रतिरूपविनय उक्तः । अथवा अन्यथा चतुष्प्रकारः प्रतिरूपविनयः । तानेव प्रकारान् दर्शयति गाथा चउहा वा पडिरूवो, तत्थेगऽणुलोमवयणसहियत्तं१ । ८५-९० पडिरूवकायकिरिया२ फासणसव्वाणुलोमं४ च ॥ ८६ ॥ प्रतिरुप विनयवाशब्दः प्रकारान्तरद्योतनार्थः । अन्यथा वा चतुर्द्धा चतुष्प्रकारः प्रतिरूपविनयः । तत्र |* स्वरुपादि 4 तेषु चतुर्पु प्रकारेषु मध्ये एकः प्रतिरूपविनयस्तावदयं-यदुत अनुलोमवचनसहितत्वं | यत्किमपि कार्यमादिष्टः करोति, तत्सर्वमनुलोमवचनपूर्वकं करोति नान्यथेति भावः १। ५८ (A) १. जइणा - वा. मो• पु० मु० ॥ For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy