SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पीठिका ५२ (B) गम्यते। तत्कारी परलोकहितवादी। तथा दारुणः क्रोधाद्यन्वितः स्वभावो यस्याऽसौ दारुणस्वभावः, तद्भावो दारुण-स्वभावता, तां यो वारयति सोऽपि परत्रहितवादी ॥ ७० ॥ अत्र परः पृच्छति अत्थि पुण काइ चेट्ठा, इहपरलोगे य अहियया होइ? । थद्ध-फरुसत्त-नियडी, अतिलुद्धत्तं च इच्चादी ॥ ७१ ॥ ननु हितभाषीत्यत्र हितमिति विशेषणं, विशेषणं च व्यच्छेदकं भवति, व्यच्छेद्यं चात्र [अ] हितं, तद् अस्ति पुनः काचित् कायिकी वाचिकी मानसिकी वाऽपि चेष्टा या इहलोके परलोके वाऽहिता सती व्यवच्छिद्येत? । सूरिराह-थद्धफरुसत्तेत्यादि, त्वप्रत्यय उभयत्रापि सम्बध्यते, स्तब्धत्वम्-अनम्रता, एतेन कायिकी चेष्टोक्ता। परुषत्वं-निष्ठुरभाषिता, अनेन वाचिकी। मानसिकीमाह- निकृतिः माया, अतिलुब्धत्व-मत्युत्कटलोभता इति, आदिशब्दात् क्रोधशीलता कलहोद्दीपकत्वमित्यादिपरिग्रहः, ततोऽस्ति अहितापि चेष्टेति तद्व्यवच्छेदार्थं हितग्रहणम्॥७१ ॥ सम्प्रति मितभाषित्व-व्याख्यानार्थमाह१. अहितता - जेभा खंभा० । अहितिया -वाभा०॥ २. ता एतेन वा० वा. पु० ॥ गाथा ७०-७४ वचनविनयस्वरुपम् ५२ (B) For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy