SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् पीठिका ४० (A) www.kobatirth.org चाह - कश्चिदतीचारस्तथापि यथाविधि गुरुसमक्षमालोचयितव्यम्, अन्यथा सूक्ष्मचेष्टा-निमित्तानां सूक्ष्मप्रमादनिमित्तानां वा क्रियाणां शुद्ध्यभावात् । अन्यच्च निरतिचारोपि यदि गुरोः समक्षं नाऽऽलोचयति, ततोऽविनयो भवति, अशुद्ध[ : ] परिभोगो वा; तथा 'अविकटिते' अनालोचित्ते अविनयो वा अशुद्धो वा परिभोगो भवेत् । आलोचिते तूभयदोषाऽभावः । नन्वविनयदोषाभावः स्यात्, अशुद्धपरिभोगाऽभावः कथम् ? उच्यतेकेनापि साधुना भिक्षा प्रचुरा सत्कार-पुरस्सरा लब्धा, तस्य शङ्कितमुपजातं, किं नामेयं भिक्षा शुद्धाऽशुद्धा वा ? तत्र यद्यनालोच्य भुङ्क्ते ततोऽशुद्धपरिभोगो भवति, तेन चाऽऽलोचितम्, आचार्येण पृष्टम्- 'अन्यदिवसेषु तस्मिन् गृहे कीदृशी भिक्षा अलभ्यत ? कियन्तो वा भोजनकारिणः ? प्राघूर्णका वा केप्यागता: ? संखडी वा जाता: ?' इत्यादि विभाषा । एवं च पृष्टे तेन यथावस्थितं कथितं, तत आचार्येण ज्ञाता शुद्धा अशुद्धा वा, तस्मादालोचयितव्यम् ॥ ५७ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir **** गाथा ५८-६० प्रायश्चित्तस्वरुपम् ४० (A)
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy