SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पीठिका ३१ (B) तिन्नि यं गुरुगा मासा, विसेसिया तिण्ह चउगुरू अंते । एए चेव य लहुया, विसोहिकोडीए पच्छित्ता ॥ ४४ ॥ त्रयाणामतिक्रम-व्यतिक्रमोऽतिचाराणां त्रयो गुरुका मासाः। कथम्भूता? इत्याहविशेषिता: तपः-कालविशेषिताः, किमुक्तं भवति? अतिक्रमेऽपि मासगुरुः, व्यतिक्रमेऽपि मासगुरुः, अतीचारेऽपि मासगुरुः। एते च त्रयोऽपि यथोत्तरं तपः-कालविशेषिताः । तथा अन्ते अनाचारलक्षणे दोष चतुर्गुरुः चतुर्मासगुरुप्रायश्चित्तम्। एते च मासगुर्वादयः प्रायश्चित्तभेदा अतिक्रमादिष्वविशोधिकोट्यां द्रष्टव्याः। विशोधिकोट्यां त्वेत एव मासादयो लघुकाः प्रायश्चित्तानि, तद्यथा- अतिक्रमे मासलघु , व्यतिक्रमेऽपि मासलघु, अतिचारेऽपि मासलघु , नवरमेते यथोत्तरं तपः- कालविशेषिताः, अनाचारे चतुर्मासलघु ॥ ४४ ॥ 'मूलगुणे पञ्चविधा प्रतिसेवना' इति यदुक्तं [गा.४१] तत्र पञ्चविधत्वं दर्शयति गाथा ४१-४४ अतिक्रमादिस्वरुपम् ३१ (B) १. उ. वाभा० चूर्णी च ॥ २. मातीचारा. वाल्मो पु०॥ For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy