SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 9.--100-K+-*-**-kani key Ke)-- www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अत्र चतुर्भिर्दिवसैर्मूलं पंचेंद्रियं संघट्टयतः पद्गुरु परितापयतः च्छेदापद्रावयतो मूलमंत्र द्वयोर्दिवसयोरनवस्थाप्यं त्रिषु दिवसेषु पारांचितमिति, तदेवमुक्तं सप्रभेदं प्रतिसेवनाप्रायश्वित्तमधुना संयोजनाप्रायश्चित्तं वक्तव्यं; अस्मिथ व्याख्याते यतः प्ररूपणापृथक्त्वमित्ये तदपि द्वारं व्याख्यातं द्रष्टव्यं तत्र चोदकः संयोजनादीनां भेदानां प्ररूपणा पृथक्त्व माक्षिपन्नाह | छ । डिसेवणं विणा खलु संजोगारोवणा न विज्जंति । मायाचिय पडिसेवा श्रइप्पसंगोयं इति एकं ॥ भा० इह प्रायश्चित्तं सर्वमुत्पद्यते प्रतिसेवनातो, न खलु मूलगुणप्रतिसेवनामुत्तरगुणप्रतिसेवनां वा विना कापि प्रायश्चित्तः संभवः डिसेवियंमि दिजपच्छित्तं इहरहाउपडिसेहो इति वचनात् ततः संयोजनाप्रायश्चित्तमारोपणाप्रायश्चित्तं च प्रतिसेवनामंतरेण न भवतीति तयोः प्रतिसेवनायामेवांतर्भावः प्रतिकुंचनाप्रायश्चित्तमपि न प्रतिसेवनातः पृथगुपपन्नं, यतः प्रतिकुंचना नाम माया तथा चोक्तं पलिउंचयंति य मायत्तियनियडित्तियएगट्ठाए इति माया च प्रतिसेवना तत एकमेव प्रतिसेवनाप्रायश्चित्तमुपपत्तिमत्, न शेषाणि त्रीणि संयोजनादीनि पृथक् प्रायश्चित्तानि अन्यथैव मतिप्रसंग यापद्यते, तथाहि संयोजनादीनि त्रीणि प्रायश्चितानि प्रतिसेवनारूपाणि भवत्यपि प्रतिसेवना भवंति ततः प्रतिसेवनापि न प्रतिसेवना स्यात् विशेषाभावात् अनिष्टं चैतत् तस्मादेकमेव प्रायश्चित्तं प्रतिसेवना, न शेषाणीति एव चोदकेनाक्षिप्ते प्ररूपणापृथक्त्वे सूरिरूत्तरमाह । छ | १३७ गाहिगाणवि नातं त्तियाव दिज्जति । श्रालोयणा विहीविय इयनाणत्तं चउण्हंपि ॥ भा० १३८ ॥ एकाधिकारिकानि नाम एकस्मिन् शय्यातरपिंडादावधिकृतदोषेऽनालोचिते एव यानि शेषदोषसमुत्थितानि प्रायश्चित्तानि For Private and Personal Use Only **********--+03++++-*-*-*
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy