SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsuri Gyanmandie पीठिका श्री व्यवदारसूत्रस्य ॥४४॥ त्रिमासलघु, सकलमेवावश्यकं न करोति चतुर्मासलघु, तथा उपविष्टः सुप्तो वा यद्यावश्यकं करोति प्रावरणप्रावृतो वा वंदनकानि आवश्यके ददाति, दोपैरुपेतानि वा ददाति प्रायश्चित्तं मासलघु, नवरं यत्र माया तत्र मासगुरु, तथा पडिलेहा इति विभक्तरत्र लोपः प्राकृतत्वात् अप्रत्युपेक्षायां प्रत्युपेक्षाया अकरणे सामर्थ्यादवसीयते तत्रोपधिर्द्विधा औधिकऔपग्रहिकश्व औधिकस्त्रिधा जघन्यो मध्यमः उत्कृष्टश्च, तत्र जघन्यः चतुर्दा तद्यथा । मुखपोतिका पात्रकेसरिका गोच्छकः पात्रस्थापनं च उक्तं च मुहपोत्ती पायकेसरिया गोच्छए पायठवणं च एस चउन्विहो जहन्नो इति मध्यमः पविधः तद्यथा पटलानि रजस्वाणं पात्रबंध चोलपट्टः मात्रक रजोहरणं च आह च पडलाई रयत्ताणं पत्ताबंधो य चोलपट्टो य, मत्तग रयहरणं वि य मझिझमगो छब्बिहो नेप्रो; उत्कृष्टश्चतुर्विधः तद्यथा पतगृहस्त्रयाकल्पाः उक्तं च उक्कोसो चउब्धिहो पडिग्रहो तिन्निपच्छागा इति । आर्यिकाणामप्युपधिरोधिकत्रिविधस्तद्यथा जघन्यो मध्यम उत्कृष्टश्च तत्र जघन्यः चतुर्विधो मुखपोतिकादिरूपः प्रागुक्तः, मध्यमस्त्रयोदशविधस्तद्यथा पात्रबंधो १ रजोहरणं २ पटलानि ३ रजत्राणं ४ मात्र ५ कमठक ६ अषग्रहानंतकं ७ पट्ट ८ अोरुकः । चलनिका १० कंचुकः ११ अवकक्षी १२ वैकक्षी १३ उक्तंच पत्ताबंधाइया चउरो ते चेव पुव्वनिद्दिट्ठा मत्तो य कमढकं वा, तह ओग्गहणंतगं चेव ।। १॥ पट्टो अद्धोरू चिय चलणि य तह कंचुगे य उगच्छी; वेयगच्छी तेरसमा अजाणं होइ नायव्वा ।। २ । उत्कृष्टोऽष्टविधस्तद्यथा पतग्रहस्त्रयः कल्पा अभ्यंतरनिवसनी बहिर्निवसनी संघाडी स्कंधकरणी उक्तं च उक्कोसा अट्ठविहो चउरो ते चेव पुवदिट्ठाजे साहुणं अण्णे य इमे चउरो अभितरवाहिनियंसणी संघाडो खंधकरणी य इति ओपग्राहिकोपि साधूनामाथिकाणां च त्रिविधस्तद्यथा जघन्यो मध्यम उत्कृष्टश्च तत्र पीठनिषद्यादंडकग्रमार्जनीडगलक पिष्पल ॥४४॥ For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy