SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहारसूत्रस्य ॥ ३३ ॥ 208-03-20000* www.kobatirth.org इच्छाकारेण मो शिष्याः अमुकं क्रियतामित्येवं गुरुणा समादिष्टे यो वचसा आममिति ब्रूते न केवलं ब्रूते एव किंतु गुरोस्तां वाचं वदनप्रसादादिभिः वदनस्य प्रसादेन मुखस्य प्रसन्नतया श्रादिशब्दात् उत्फुल्लनयन कमलोंऽजलि प्रग्रहादिना चाभिनंदति, महान् कृतः प्रसादो यदेवं समादिष्ट इति एवं ज्ञापनेन स्फीतीकरोति स विनयविनयवतोरभेदोपचारात अनुलोमवचनसहितः प्रतिरूपविनयः तु शब्द एवकारार्थः एवंरूप एवानुलोमवचनसहितो नान्य इति अस्यैव विनयस्य करणे उपदेशमाह | छ । चोदयंते परं थेरा इच्छाणिच्छेय तं वई जुत्ता विण्यजुत्तस्स गुरुवक्कगुलोमता ॥ भा० ८८ ॥ Acharya Shri Kailassagarsuri Gyanmandir स्थविरा आचार्यादयः ते परं शिष्यं चोदयंते तेषां तत्राधिकारित्वात् तत्र तां चोदनात्मिकां वाचं प्रति यदि इच्छा भवति तदादिकार्य करणाय यदिवा अनिच्छा तथापि विशुद्धान्वयतया विनययुक्तस्य गुरुवाक्यानुलोमता श्रममित्येवं गुरुवाक्योपबृंहणं गुरुवाक्योपदिष्टकार्य संपादकता चेति लचणा युक्ता इयमत्र भावना जातिकुलसमन्वितेन विनयमिच्छता सदैव गुरोर्निकटवर्त्तिना भवितव्यं तत्र यदा गुरुः शिक्षयते तदा तां शिक्षामिच्छता अनिच्छता वाऽवश्यं गुरुवाक्यमाममिति तथैवेत्येवं उपबृंहणीयं कार्यं च संपादनीयमिति एतदेव सविस्तरमाह । छ । गुरवो जं पभासंति तत्थ खिष्पं समुजमे । नऊसच्छंदया सेया, लोए किमुत उत्तरे ॥ भा० ८९ ॥ गुरवो यत्प्रभाते, कर्त्तव्यतयोपदिशंति, तत्र क्षिप्रं शीघ्रं समुद्यच्छेत् सम्यगुद्यमं कुर्यात् यतो नहु नैव स्वच्छंदता For Private and Personal Use Only पीठिका ॥ ३३ ॥
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy