SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यब- पीठिका हारसूत्रस्य खमणे वेयावच्चे, विणए सज्झायमाइएसु य जुत्तं; जो तं पसंसए एस, होइ उववूहणाविणओ ॥१॥ एतेष्वेव क्षपणादिषु सीदतां तत्रैव विशेषतः स्थापना स्थिरीकरणं माह च ॥ एएसुं चिय खमणादिएसु सीयंत चोयणा जाउ, बहुदोसे माणुस्से मा सीद थिरीकरणमेयं ॥१॥ तत्र उपबृंहणायामुदाहरणं रायगिहे नगरे सेणिो राया इतो य सक्को देवराया समत्तं पसंसइ, ततो एगो देवो असद्दहंतो नगरबाहिं सेणियस्स निग्गयस्स चेल्लयरूवं काऊण अणिमिसे गिण्हइ, ताहे तं निवारेइ, पुणरवि अन्नत्थ संजती गुम्विणी पुरतो ट्ठिया ताहे अपवरगे पविसिऊण जहा न कोइ जाणइ वहा सूतिगिई करावेइ जं किंचि सूइकम्मं तं सयमेव करेइ, ततो सो देवो संजइरूवं पयहिऊण दिव्वं देवरूवं दरिसेइ भणइ य भो सेणिय सुलद्धं ते जम्म जीवियस्स फलं, जेण ते पवयणस्स उवरि एरिसी भत्ती अस्थीति, उवहेऊणगतो, एवं उववृहेयव्वा साहम्मिया, स्थिरीकरणे उदाहरणं प्रजा साहारिया जहा ते वेल्लयसुरेण थिरीकया तहा जे भविया ते थिरीकरेयव्वाः तथा वात्सल्यप्रभावने इति, वात्सन्यं च प्रभावना च वात्सन्यप्रभावने, तत्र वात्सन्यं समानधार्मिकस्याहारादिभिः प्रत्युपकरणं उक्तं च ॥ साहम्मिय वच्छल्लं आहाराईसु होइ सव्वत्थ, पाएसगुरुगिलाणे तवस्सिबालाइसु विसेसा ॥ १॥ प्रभाव्यते विशेषतः प्रकाश्यते इति प्रभावना, णिचेण्यासश्रन्थेत्यादिना भावे अनप्रत्ययः स चार्थात् प्रवचनस्य यद्यपि प्रवचनं शाश्वतत्त्वात्तीर्थकरभाषितत्वाद्वा सुरासुरनमस्कृतत्वात्स्वयमेव दीप्यते, तथापि दर्शनशुद्धिमात्मनोऽभीप्सुर्यों येन गुणे ॥२०॥ For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy