SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra >**<*****+--***--4003*-7.0K ++ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aare चुया, आभीरकुले पचायाता भोगंमुंजंति, अन्नया य संध्या जाया साथ श्रतीव रूपस्सिणी ताणिपञ्चतियाणि गोचा रिनिमित्तं अनत्थ गर्छति, तीएदारिश्राए पिउणोसगडं सव्त्रसगडाणं पुरतोगच्छइ सायदारिया तस्ससगडस्सधुरं उंढेठिया वच्चइ, तरूणेहिंचिंतियं, समसेणीगाई सगडाई काउं दारियं पेच्छामो, तेहिं सगडा उप्परा खेडिया विसमे आवडिया समाणा भग्गा, ततो लोगेणतीए दारियाए नाम कथं असगडा, ताए पिया असगडपियत्ति ततो तस्सतं चैव वेरग्गंजायं, तंदारियं एगस्सदाऊणं पव्वइओ जावचउरंगियं तावपढियो, असंखयं पठिउमारब्धो, तं नाणावरणीजं से कम्मं उदिण्णं, पढंतस्स किं न ठाइ, आयरिया भयंति, छठे अणुजाअउ ततो सो भाइ, एयस्स केरिसो जोगो, आयरिया भणंति, जाव न ठाइ, ताच आयंबिलं कायव्वं, ततो सो भइ एवं चैव पढामि, तेरा तहा पढ़ते बारसरूपगाणि बारसहिं संचच्छरोंहि न श्रहियाणि ताव तेण आयंबिलाणि कयाणि ततो से नाखावरणिजं कम्मं खीणं, एवं जहा असगडपियाए आगाढजोगो श्रणुपालितो, तहा सड्डे (व्वे)हिं सव्वमुवाणं पालयन्त्रं, तथा अनिण्हव इति गृहीतश्रुतेनानिह्नवः कार्यः, तत् यस्य सकाशे अधीतं, तत्र स एव च कथनीयो नान्यः, चित्तं कालुष्यापत्तेरत्रदृष्टांतः एगस्स व्हावियस्स छुरभंड विजासामत्थेणं आगासे अच्छे तं च एगो य परिव्वायगो बहूहि उवसंपजणाहिं उवसंपजिऊण ते सा विजा लद्धा, ताहे अन्नत्थ गंतुं तिदंडेय आगासगएण महाजणेण पूइजर, रमा पुच्छि भयवं । किमेस विज्जाइस उत तवातिसम्रो ! सो भणड़, विजाइसओ कस्स सगासातो गहितो, सो भइ हिमवंते फलाहारस्स रिसियो सगा से अहिजितो एवं वृत्ते समाये संकिलेस दुट्टयाए तं तिदंडं खडत्ति पडियं एवं जो पागमं यरियं निन्हवेउण अन्नं कहेइ, तस्स अविहिसंकिलेस दोसेण सा विज्जा परलोए न हवइ इति तथा व्यंजनार्थं तदुभये For Private and Personal Use Only +60+2018+--103+9
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy