SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य पीठिका *+-- ॥२४॥ * ज्ञानविषयः, दर्शने दर्शनविषयः, चरणे चरणविषय श्चतुर्थः प्रतिरुपको विनयो भवति। तत्र ज्ञानविनयाष्ट प्रकारतां कथयति छ। कालेविणए बहमाणे उवहाणे तह अनिराहवणे, वंजण अत्थ तदुभए अविहोनाण विणतोउभा६३॥ योयस्यांगप्रविष्टादेः श्रुतस्यकाल उक्तस्तस्यतस्मिन्नेव स्वाध्यायः कर्त्तव्यो, नान्यदा, तीर्थकर वचनात् दृष्टंच कृष्यादेः काल करणेफलं विपर्ययः अत्रोदाहरणं, एगोसाहू पादोसियं कालंघेत्तुंअतिकताएवि पढमपोरिसीए अणुवयोगेण पढइ कालि-1 यसुर्य, सम्मट्ठिी देवयाचिंतेइ, माणं पंतदेवया छलिजत्ति काउंतककुडंघेत्तूण तक तकंति भणती तस्सपुरतो गया गयाई करेइ, तेण य मेसज्झायस्य वाघायं करेइतिय पभणिया अयाणिएको इमो त्तकस्स विकयण कालो बेलंतालोएही, तीएवि भणियं, अहो को इमो कालियसुयस्स सज्झायकालोत्ति ततो साहू न एसा पगतिति उवउत्तो नाओ अद्धरतो दिन्नं मिच्छादुक्कडं देवयाए भणियं मा एवंकरेजासि मापंतो छलेजा ततो काले सज्झाइयव्वं, नतुअकाले इति, तथाश्रुतं श्रवणकुर्वतागुरो विनयः कर्तव्यः, विनयोनामअभ्युत्थानपादधावनादि, अविनय गृहीतं श्रुतमफलं भवति एत्थ उदाहरणं, सेणि उराया भजाए भन्नत्ति, ममेगखंभपासायं करेह तेणवहिउ पातो गयाकट्ठछिंदगा तेहिं अडवीए सलक्खणो महइ माहालयोदुमोदिठो धूवोदित्ता जेणिस परिग्गहितो रक्खोसोदरिसावेड अपाणं तोनछिंदामो अहनदेह दरिमावतोलिंदामोत्ति ताहेतेण रुवक्खवासि णा वाणमंतरणअभयस्य दरिसावोदिण्णोभो ! अहंरएणोएगखंभं पासायं करेमि, सब्बोउयं च आराम सव्ववणजातिउववेयं, माछिंदह, इमरुक्खं जतो ममावासस्सउवारिएंस चूलाकप्पोत्ति एवंतेणकतोपासादो अन्नया एगाएमायंगीए अगाले दोहलो जातो, सा भत्तार भणइ, मम अंबयाणि आणेह, अगालो अंबगाणतेण उ णामिणीए विजाएडालाउणामिया ॥२४॥ For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy